अथर्ववेदीया प्रश्नोपनिषद्
तान् होवाच एतावदेव अहमेतत्परं ब्रह्म वेद नातः परमस्तीति ॥७॥
तान् एवमनुशिष्य शिष्यान् तान् होवाच पिप्पलादः किल एतावदेव वेद्यं परं ब्रह्म वेद विजानामि अहम् एतत् । न अतः अस्मात् परम् अस्ति प्रकृष्टतरं वेदितव्यम् इत्येवमुक्तवान् शिष्याणाम् अविदित-शेषास्तित्वाशङ्कानिवृत्तये कृतार्थबुद्धिजननार्थं च ॥७॥