अथर्ववेदीया प्रश्नोपनिषद्
अथ तृतीयः प्रश्नः
अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ भगवन् कुत एष प्राणो जायते कथमायात्यस्मिञ्छरीर आत्मानं वा प्रविभज्य कथं प्रातिष्ठते
केनोत्क्रमते कथं बाह्यमभिधत्ते कथमध्यात्ममिति ॥१॥
अथ हैनं कौसल्यश्च आश्वलायनः प्रपच्छ । प्राणैर्हि एवं निर्धारिततत्त्वः उपलब्धमहिमापि संहतत्वात् स्यादस्य कार्यत्वम् ; अतः पृच्छामि । हे भगवन् , कुतः कस्मात्कारणात् एषः यथा अवधृतः प्राणः जायते । जातश्च कथं केन वृत्तिविशेषेण आयाति अस्मिन् शरीरे ; किंनिमित्तकम् अस्य शरीरग्रहणम् इत्यर्थः । प्रविष्टश्च शरीरे आत्मानं वा प्रविभज्य प्रविभागं कृत्वा कथं केन प्रकारेण प्रातिष्ठते प्रतितिष्ठति । केन वा वृत्तिविशेषेण अस्माच्छरीरात् उत्क्रमते उत्क्रामति । कथं बाह्यम् अधिभूतम् अधिदैवतं च अभिधत्ते धारयति ; कथमध्यात्ममिति, धारयतीति शेषः ॥१॥
© 2023 KKP APP. All rights reserved | Design by SMDS