अथर्ववेदीया मुण्डकोपषद्
यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥३॥
अन्योऽपि मन्त्र इममेवार्थमाह सविस्तरम् — यदा यस्मिन्काले पश्यः पश्यतीति विद्वान् साधकः इत्यर्थः । पश्यते पश्यति पूर्ववत् , रुक्मवर्णं स्वयञ्ज्योतिःस्वभावं रुक्मस्य इव वा ज्योतिः अस्य अविनाशि ; कर्तारं सर्वस्य जगतः ईशं पुरुषं ब्रह्मयोनिं ब्रह्म च तद्योनिश्च असौ ब्रह्मयोनिः तं ब्रह्मयोनिं ब्रह्मणो वा अपरस्य योनिं स यदा च एवं पश्यति, तदा स विद्वान् पश्यः पुण्यपापे बन्धनभूते कर्मणी समूले विधूय निरस्य दग्ध्वा निरञ्जनः निर्लेपो विगतक्लेशः परमं प्रकृष्टं निरतिशयं साम्यं समताम् अद्वयलक्षणाम् ; द्वैतविषयाणि साम्यान्यतः अर्वाञ्च्येव, अतः अद्वयलक्षणमेतत् परमं साम्यमुपैति प्रतिपद्यते ॥३॥
© 2023 KKP APP. All rights reserved | Design by SMDS