अथर्ववेदीया मुण्डकोपषद्
परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन ।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥१२॥
अथेदानीम् अस्मात्साध्यसाधनरूपात् सर्वस्मात्संसारात् विरक्तस्य परस्यां विद्यायाम् अधिकारप्रदर्शनार्थम् इदमुच्यते — परीक्ष्य यदेतदृग्वेदाद्यपरविद्याविषयं स्वाभाविक-अविद्याकामकर्मदोषवत् पुरुषानुष्ठेयम् अविद्यादिदोषवन्तमेव पुरुषं प्रति विहितत्वात् तदनुष्ठानकार्यभूताश्च लोका ये दक्षिणोत्तरमार्गलक्षणाः फलभूताः, ये च विहित-अकरणप्रतिषेधातिक्रमदोषसाध्याः नरकतिर्यक्प्रेतलक्षणाः, तानेतान् परीक्ष्य प्रत्यक्ष-अनुमान-उपमान-आगमैः सर्वतो याथात्म्येनअ अवधार्य लोकान् संसारगतिभूतान् अव्यक्तादिस्थावरान्तान् व्याकृताव्याकृतलक्षणान् बीजाङ्कुरवदितरेतरोत्पत्तिनिमित्तान् अनेकानर्थशतसहस्रसङ्कुलान् कदलीगर्भवदसारान् मायामरीच्युदकगन्धर्वनगराकारस्वप्नजलबुद्बुदफेनसमान् प्रतिक्षणप्रध्वंसान् पृष्ठतः कृत्वा अविद्याकामदोषप्रवर्तितकर्मचितान् धर्माधर्मनिर्वर्तितानित्येतत् । ब्राह्मणः, ब्राह्मणस्यैव विशेषतोऽधिकारः सर्वत्यागेन ब्रह्मविद्यायामिति ब्राह्मणग्रहणम् । परीक्ष्य लोकान् किं कुर्यादिति उच्यते — निर्वेदम् , निष्पूर्वो विदिः अत्र वैराग्यार्थे, वैराग्यम् आयात् कुर्यादित्येतत् । स वैराग्यप्रकारः प्रदर्श्यते — इह संसारे नास्ति कश्चिदपि अकृतः पदार्थः । सर्व एव हि लोकाः कर्मचिताः कर्मकृतत्वाच्च अनित्याः । न नित्यं किञ्चिदस्तीत्यभिप्रायः । सर्वं तु कर्म अनित्यस्यैव साधनम् । यस्माच्चतुर्विधमेव हि सर्वं कर्म कार्यम् — उत्पाद्यम् आप्यं विकार्यं संस्कार्यं वा । नातः परं कर्मणो विषयोऽस्ति । अहं च नित्येन अमृतेना अभयेन कूटस्थेन अचलेन ध्रुवेण अर्थेन अर्थी, न तद्विपरीतेन । अतः किं, कृतेन कर्मणा आयासबहुलेन अनर्थसाधनेन इत्येवं निर्विण्णः अभयं शिवम् अकृतं नित्यं पदं यत् , तद्विज्ञानार्थं विशेषेण अधिगमार्थं स निर्विण्णो ब्राह्मणः गुरुमेव आचार्यं शमदमादिसम्पन्नम् अभिगच्छेत् । शास्त्रज्ञोऽपि स्वातन्त्र्येण ब्रह्मज्ञानान्वेषणं न कुर्यात् इत्येतत् गुरुमेव इत्यवधारणफलम् । समित्पाणिः समिद्भारगृहीतहस्तः श्रोत्रियम् अध्ययनश्रुतार्थसम्पन्नं ब्रह्मनिष्ठं हित्वा सर्वकर्माणि केवले अद्वये ब्रह्मणि निष्ठा यस्य सोऽयं ब्रह्मनिष्ठः ; जपनिष्ठः तपोनिष्ठ इति यद्वत् । न हि कर्मिणो ब्रह्मनिष्ठता सम्भवति, कर्मात्मज्ञानयोः विरोधात् । स तं गुरुं विधिवदुपसन्नः प्रसाद्य पृच्छेत् अक्षरं पुरुषं सत्यम् ॥१२॥
© 2023 KKP APP. All rights reserved | Design by SMDS