सामवेदीया केनोपनिषद्
शाङ्करभाष्येण संवलिता
ओं यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९ ॥
यत् प्राणेन घ्राणेन पार्थिवेन नासिकापुटान्तरवस्थितेन अन्तःकरण-प्राणवृत्तिभ्यां सहितेन यत् न प्राणिति गन्धवत् न विषयीकरोति, येन चैतन्यात्मज्योतिषा अवभास्यत्वेन स्वविषयं प्रति प्राणः प्रणीयते तदेव इत्यादि सर्वं समानम् ॥
इति श्रीमच्छङ्करभगवतः कृतौ केनोपनिषद्भाष्ये
प्रथमः खण्डः
© 2023 KKP APP. All rights reserved | Design by SMDS