अथ सामवेदीया केनोपनिषत्
ओं नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंशर्षिभ्यो नमो महद्भ्यो नमो गुरुभ्यः
ओम् आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुःश्रोत्रम् ।
अथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्याम् ।
मा मा ब्र्ह्मनिराकरोत् अनिराकरणमस्त्वनिराकरणं
मे अस्तु । तदात्मनि निरते य उपनिषत्सु धर्माः
ते मयि सन्तु ते मयि सन्तु ॥
ओं शान्तिः शान्तिः शान्तिः
प्रथमः खण्डः
ओं केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति चक्षुःश्रोत्रं क उ देवो युनक्ति ॥ १ ॥
श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।
न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३ ॥
अन्यदेव तद्विदितादथो अविदितादधि ।
इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४ ॥
यद्वाचानभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५ ॥
यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥
यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७ ॥
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८ ॥
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९ ॥
इति सामवेदीय केनोपनिषदि प्रथमखण्डः ॥
अथ द्वितीयः खण्डः
यदि मन्यसे सु वेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो
रूपं यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव
ते मन्ये विदितम् ॥ १ ॥
नाह मन्ये सुवेदेति नो न वेदेति वेद च ।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २ ॥
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३ ॥
प्रतिबोधविदितं मतम् अमृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥
॥ इति सामवेदीयकेनोपनिषदि द्वितीयखण्डः॥
अथ तृतीयः खण्डः
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो
विजये देवा अमहीयन्त त ऐक्षन्त अस्माकमेवायं
विजयोऽस्माकमेवायं महिमेति ॥ १ ॥
तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न
व्यजानत किमिदं यक्षमिति ॥ २ ॥
तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि
किमेतद्यक्षमिति तथेति ॥ ३ ॥
तदभ्यद्रवत् तमभ्यवदत् कोऽसीति अग्निर्वा
अहमस्मीत्यब्रवीत् जातवेदा वा अहमस्मीति ॥ ४ ॥
तस्मिंस्त्वयि किं वीर्यमिति अपीदं सर्वं
दहेयं यदिदं पृथिव्यामिति ॥ ५ ॥
तस्मै तृणं निदधौ एतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक
दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ६ ॥
अथ वायुमब्रुवन् वायो एतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ ७ ॥
तदभ्यद्रवत् तमभ्यवदत् कोऽसीति वायुर्वा
अहमस्मीत्यब्रवीत् मातरिश्वा वा अहमस्मीति ॥ ८ ॥
तस्मिंस्त्वयि किं वीर्यमिति अपीदं
सर्वमाददीय यदिदं पृथिव्यामिति ॥ ९ ॥
तस्मै तृणं निदधौ एतदादत्स्वेति तदुपप्रेयाय सर्वजवेन
तन्न शशाकादातुं स तत एव निववृते
नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १० ॥
अथ इन्द्रमब्रुवन् मघवन् एतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत् तस्मात्तिरोदधे ॥ ११ ॥
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहु शोभमानाम्
उमां हैमवतीं तां होवाच किमेतद्यक्षमिति ॥ १२ ॥
॥ इति सामवेदीयकेनोपनिषदि तृतीयखण्डः ॥
अथ चतुर्थः खण्डः
सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये
महीयध्वमिति ततो हैव
विदाञ्चकार ब्रह्मेति ॥ १ ॥
तस्माद्वा एते देवाः अतितरामिव अन्यान्देवान्
यदग्निर्वायुरिन्द्रः ते ह्येनन्नेदिष्ठं पस्पृशुः
ते हि एनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ २ ॥
तस्माद्वा इन्द्रः अतितरामिव अन्यान्देवान् स ह्येनन्नेदिष्ठं
पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३ ॥
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३
इतीन्न्यमीमिषदा३ इत्यधिदैवतम् ॥ ४ ॥
अथाध्यात्मं यदेतद्गच्छतीव च मनः अनेन च
एतदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥ ५ ॥
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य
एतदेवं वेद अभिहैनं सर्वाणि भूतानि संवाञ्छन्ति ॥ ६ ॥
उपनिषदं भो ब्रूहीति उक्ता त उपनिषद्
ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७ ॥
तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः
सर्वाङ्गानि सत्यमायतनम् ॥ ८ ॥
यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते
स्वर्गे लोके ज्येये
प्रतितिष्ठति प्रतितिष्ठति ॥ ९ ॥
ओम् आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुःश्रोत्रम् ।
अथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माहं
ब्रह्म निराकुर्याम् । मामा ब्र्ह्मनिराकरोत्
अनिराकरणमस्त्वनिराकरणं मे अस्तु । तदात्मनि निरते य
उपनिषत्सु धर्माः ते मयि सन्तु ते मयि सन्तु ॥
ओं शान्तिः शान्तिः शान्तिः
इति सामवेदीयकेनोपनिषदि चतुर्थखण्डः॥
इति सामवेदीया केनोपनिषत्
© 2023 KKP APP. All rights reserved | Design by SMDS