भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥ १४ ॥

एतच्छ्रुत्वा नचिकेताः पुनराह — यदि अहं योग्यः, (त्वम्) प्रसन्नश्चासि भगवन् —

मां प्रति अन्यत्र धर्मात्, शास्त्रीयाद्धर्मानुष्ठानात् तत्फलात् तत्कारकेभ्यश्च पृथग्भूतम् इत्यर्थः । तथा अन्यत्र अधर्मात् विहित-अकरणरूपात् पापात् , तथा अन्यत्र अस्मात्कृताकृतात्, कृतं कार्यम् अकृतं कारणम् अस्मादन्यत्र । किञ्च, अन्यत्र भूताच्च अतिक्रान्तात् कालात् भव्याच्च भविष्यतश्च तथा अन्यत्र वर्तमानात् । कालत्रयेण यन्न परिच्छिद्यते इत्यर्थः । यदि ईदृशं वस्तु सर्वव्यवहारगोचरातीतं पश्यसि जानासि तद् वद मह्यम् ॥१४॥

© 2023 KKP APP. All rights reserved | Design by SMDS