भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता

ओं यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥

भाष्यभागः - यस्तु परिव्राट् मुमुक्षुः सर्वाणि भूतानि अव्यक्तादीनि स्थावरान्तानि आत्मन्येव अनुपश्यति आत्मव्यतिरिक्तानि न पश्यतीत्यर्थः । सर्वभूतेषु तेष्वेव च आत्मानं तेषामपि भूतानां स्वमात्मानम् आत्मत्वेन— यथास्य देहस्य कार्यकरणसङ्घातस्य आत्मा अहं सर्वप्रत्ययसाक्षिभूतः चेतयिता केवलो निर्गुणः अनेनैव स्वरूपेण अव्यक्तादीनां स्थावरान्तानाम् अहमेव आत्मा इति सर्वभूतेषु च आत्मानं निर्विशेषं यस्तु अनुपश्यति, सः ततः तस्मादेव दर्शनात् न विजुगुप्सते विजुगुप्सां घृणां न करोति ॥

प्राप्तस्यैव अनुवादोऽयम् । सर्वा हि घृणा आत्मनः अन्यद्दुष्टं पश्यतो भवति; आत्मानमेव अत्यन्तविशुद्धं निरन्तरं पश्यतः न घृणानिमित्तम् अर्थान्तरमस्तीति प्राप्तमेव— ततो न विजुगुप्सते इति ॥

© 2021 KKP APP. All rights reserved | Design by SMDS