शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता
इममेवार्थमन्योऽपि मन्त्र आह —
ओं यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७ ॥
भाष्यभागः - यस्मिन्सर्वाणि भूतानि यस्मिन्
काले यथोक्त आत्मनि वा
तान्येव भूतानि सर्वाणि परमार्थात्मदर्शनात्
आत्मा एव अभूत् आत्मा
एव संवृत्तः परमार्थवस्तु
विजानतः, तत्र तस्मिन्काले
तत्रात्मनि वा, को मोहः कः शोकः ।
शोकश्च मोहश्च कामकर्मबीजम्
अजानतो भवति, न तु आत्मैकत्वं
विशुद्धं गगनोपमं पश्यतः ।
को मोहः कः शोकः इति शोकमोहयोः
अविद्याकार्ययोः आक्षेपेण-असम्भवप्रकाशनात्
सकारणस्य संसारस्य अत्यन्तमेव
उच्छेदः प्रदर्शितो भवति ॥
© 2021 KKP APP. All rights reserved | Design by SMDS