भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता

ओं वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ।
ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥ १७ ॥

भाष्यभागः - अथेदानीं मम मरिष्यतः वायुः प्राणः अध्यात्मपरिच्छेदं हित्वा अधिदैवतात्मानं सर्वात्मकम् अनिलम् अमृतं सूत्रात्मानं प्रतिपद्यताम् इति वाक्यशेषः । लिङ्गं च इदं ज्ञानकर्मसंस्कृतम् उत्क्रामतु इति द्रष्टव्यम् मार्गयाचनसामर्थ्यात् । अथ इदं शरीरम् अग्नौ हुतं भस्मान्तं भस्मावशेषं भूयात् । ओम् इति यथोपासनम् ओम्प्रतीकात्मकत्वात् सत्यात्मकम् अग्न्याख्यं ब्रह्म अभेदेन उच्यते । हे क्रतो ! सङ्कल्पात्मक ! स्मर यन्मम स्मर्तव्यं तस्य कालोऽयं प्रत्युपस्थितः अतः स्मर एतावन्तं कालं भावितं कृतम् अग्ने स्मर यन्मया बाल्यप्रभृति अनुष्ठितं कर्म तच्च स्मर । क्रतो स्मर कृतं स्मर इति पुनर्वचनम् आदरार्थम् ॥

© 2021 KKP APP. All rights reserved | Design by SMDS