शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता
योऽयम् अतीतैर्मन्त्रैः उक्तः आत्मा, स स्वेन रूपेण किंलक्षणः इत्याह अयं मन्त्रः —
ओं स पर्यगाच्छुक्रमकायमव्रण—मस्नाविरं शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भूः याथातथ्यतोऽर्थान्
व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८ ॥
भाष्यभागः - स पर्यगात् , सः यथोक्त आत्मा पर्यगात् परि समन्तात् अगात् गतवान् आकाशवत् व्यापी इत्यर्थः । शुक्रं शुभ्रं ज्योतिष्मत् दीप्तिमानित्यर्थः । अकायम् अशरीरं लिङ्गशरीरवर्जित इत्यर्थः । अव्रणम् अक्षतम् । अस्नाविरम् स्नावाः सिरा यस्मिन् न विद्यन्ते इति अस्नाविरम् । अव्रणम् अस्नाविरम् इत्येताभ्यां स्थूलशरीरप्रतिषेधः । शुद्धं निर्मलम् अविद्या-मलरहितम् इति कारणशरीरप्रतिषेधः । अपापविद्धं धर्माधर्मादि-पापवर्जितम् । शुक्रम् इत्यादीनि वचांसि पुंलिङ्गत्वेन परिणेयानि स पर्यगात् इत्युपक्रम्य कविर्मनीषी इत्यादिना पुंलिङ्गत्वेन उपसंहारात् । कविः क्रान्तदर्शी सर्वदृक् ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुतेः । मनीषी मनसः ईषिता, सर्वज्ञः ईश्वरः इत्यर्थः । परिभूः सर्वेषां परि उपरि भवतीति परिभूः । स्वयम्भूः स्वयमेव भवतीति येषामुपरि भवति यश्चोपरि भवति स सर्वः स्वयमेव भवतीति स्वयम्भूः । स नित्यमुक्त-ईश्वरः याथातथ्यतः सर्वज्ञत्वात् यथातथाभावो याथातथ्यं तस्मात् यथाभूतकर्मफलसाधनतः अर्थान् कर्तव्यपदार्थान् व्यदधात् विहितवान्, यथानुरूपं व्यभजत् इत्यर्थः । शाश्वतीभ्यः नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्यः इत्यर्थः ॥
अत्र आद्येन मन्त्रेण
सर्वैषणापरित्यागेन ज्ञाननिष्ठा
उक्ता प्रथमो वेदार्थः ‘ईशावास्यमिदं
सर्वम्. . . मा गृधः
कस्य स्विद्धनम्’ (ई. उ. १) इति ।
अज्ञानां जिजीविषूणां
ज्ञाननिष्ठासम्भवे ‘कुर्वन्नेवेह कर्माणि जिजीविषेत्’
(ई. उ. २) इति कर्मनिष्ठा उक्ता
द्वितीयो वेदार्थः । अनयोश्च
निष्ठयोः विभागो मन्त्रद्वयप्रदर्शितयोः
बृहदारण्यकेऽपि दर्शितः — ‘सोऽकामयत जाया मे स्यात्’
(बृ. उ. १ । ४ । १७) इत्यादिना अज्ञस्य
कामिनः कर्माणि इति ।
‘मन एवास्यात्मा वाग्जाया’
(बृ. उ. १ । ४ । १७), (बृ. उ. १ । ५ । २)
इत्यादिवचनात् अज्ञत्वं कामित्वं च
कर्मनिष्ठस्य निश्चितम् अवगम्यते ।
तथा च तत्फलं सप्तान्नसर्गः
तेषु आत्मभावेन आत्मस्वरूपावस्थानम् ।
जायादि-एषणात्रयसंन्यासेन च
आत्मविदां कर्मनिष्ठाप्रातिकूल्येन
आत्मस्वरूपनिष्ठा एव
दर्शिता — ‘किं प्रजया करिष्यामो
येषां नोऽयमात्मायं लोकः’
(बृ. उ. ४ । ४ । २२) इत्यादिना ॥
ये तु ज्ञाननिष्ठाः संन्यासिनः
तेभ्यः ‘असुर्या नाम ते’
(ई. उ. ३)
इत्यादिना अविद्वन्निन्दाद्वारेण
आत्मनो याथात्म्यम् ‘स पर्यगात्’
(ई. उ. ८) इत्येतदन्तैः मन्त्रैः उपदिष्टम् ।
ते हि अत्र अधिकृताः न कामिनः इति ।
तथा च श्वेताश्वतराणां
मन्त्रोपनिषदि— ‘अत्याश्रमिभ्यः परमं
पवित्रं प्रोवाच सम्यगृषिसङ्घजुष्टम्’
(श्वे. उ. ६ । २१) इत्यादि विभज्य उक्तम् ।
ये तु कामिनः कर्मनिष्ठाः कर्म
कुर्वन्त एव जिजीविषवः, तेभ्य
इदमुच्यते— ‘ अन्धं तमः’
(ई. उ. ९) इत्यादि ॥
कथं पुनरेवमवगम्यते, न तु सर्वेषाम् इति ?
उच्यते— अकामिनः साध्यसाधनभेदोपमर्देन
‘यस्मिन्सर्वाणि भूतानि
आत्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः’
(ई. उ. ७) इति यत् आत्मैकत्वविज्ञानम्
तत् न केनचित्कर्मणा ज्ञानान्तरेण वा
हि अमूढः समुच्चिचीषति ।
इह तु समुच्चिचीषया अविद्वदादिनिन्दा
क्रियते । तत्र च यस्य येन समुच्चयः
सम्भवति न्यायतः शास्त्रतो
वा तदिह उच्यते । तद्दैवं वित्तं
देवताविषयं ज्ञानं कर्मसम्बन्धित्वेन
उपन्यस्तं न परमात्मज्ञानम्, ‘विद्यया देवलोकः’
(बृ. उ. १ । ५ । १६) इति पृथक्फलश्रवणात् ।
तयोः ज्ञानकर्मणोः इह एकैकानुष्ठाननिन्दा
समुच्चिचीषया, न निन्दापरा
एव एकैकस्य, पृथक्फलश्रवणात्— ‘विद्यया तदारोहन्ति’
‘विद्यया देवलोकः’
(बृ. उ. १ । ५ । १६)
‘न तत्र दक्षिणा यान्ति’ ‘कर्मणा पितृलोकः’
(बृ. उ. १ । ५ । १६) इति । न हि शास्त्रविहितं
किञ्चित् अकर्तव्यताम् इयात् । तत्र -
© 2021 KKP APP. All rights reserved | Design by SMDS