शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता
ओं पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् ।
समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि ।
योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥
भाष्यभागः - हे पूषन् ! जगतः पोषणात्पूषा रविः ।
तथा एक एव ऋषति गच्छतीत्येकर्षिः
हे एकर्षे ! तथा सर्वस्य संयमनाद्यमः
हे यम ! तथा रश्मीनां प्राणानां
रसानां च स्वीकरणात् सूर्यः
हे सूर्य ! प्रजापतेः अपत्यं
प्राजापत्यः हे प्राजापत्य !
व्यूह विगमय रश्मीन् स्वान् ।
समूह एकीकुरु उपसंहर तेजः
तावकं ज्योतिः । यत् ते तव रूपं
कल्याणतमम् अत्यन्तशोभनम्
तत् ते तव आत्मनः प्रसादात् पश्यामि ।
किञ्च, अहं न तु त्वां
भृत्यवत् याचे योऽसौ
आदित्यमण्डलस्थः
असौ व्याहृत्यवयवः पुरुषः
पुरुषाकारत्वात्, पूर्णं वानेन
प्राणबुद्ध्यात्मना जगत्समस्तम्
इति पुरुषः; पुरि शयनाद्वा पुरुषः ।
सोऽहम् अस्मि भवामि ॥
© 2021 KKP APP. All rights reserved | Design by SMDS