भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता

ओं हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥

भाष्यभागः - हिरण्मयेन पात्रेण हिरण्मयमिव हिरण्मयम् ज्योतिर्मयम् इत्येतत्, तेन पात्रेणेव अपिधानभूतेन सत्यस्य आदित्यमण्डलस्थस्य ब्रह्मणः अपिहितम् आच्छादितं मुखं द्वारम्; तत् त्वं हे पूषन्! अपावृणु अपसारय सत्यधर्माय तव सत्यस्य उपासनात् सत्यं धर्मो यस्य मम सोऽहं सत्यधर्मा तस्मै मह्यम्; अथवा, यथाभूतस्य धर्मस्या अनुष्ठात्रे, दृष्टये तव सत्यात्मनः उपलब्धये ॥

© 2021 KKP APP. All rights reserved | Design by SMDS