भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता

अथ इदानीम् अविद्वन्निन्दार्थः अयं मन्त्रः आरभ्यते —

ओम् असुर्या नाम ते लोका अन्धेन तमसा वृताः।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३ ॥

भाष्यभागः - असुर्याः परमात्मभावम् अद्वयम् अपेक्ष्य देवादयः अपि असुराः । तेषां च स्वभूता लोका असुर्याः नाम । नामशब्दः अनर्थको निपातः । ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते भुज्यन्त इति जन्मानि । अन्धेन अदर्शनात्मकेन अज्ञानेन तमसा आवृताः आच्छादिताः । तान् स्थावरान्तान् प्रेत्य त्यक्त्वा इमं देहम् अभिगच्छन्ति यथाकर्म यथाश्रुतम् । ये के च आत्महनः आत्मानं घ्नन्तीति आत्महनः । के ते जनाः ? ये अविद्वांसः । कथं ते आत्मानं नित्यं हिंसन्ति ? अविद्यादोषेण विद्यमानस्य आत्मनः
तिरस्करणात् । विद्यमानस्य आत्मनो यत्कार्यं फलम् अजर-अमरत्वादि-संवेदनलक्षणम् तत् हतस्येव तिरोभूतं भवतीति प्राकृताः अविद्वांसो जनाः आत्महनः इत्युच्यन्ते । तेन हि आत्महननदोषेण संसरन्ति ते ॥

© 2021 KKP APP. All rights reserved | Design by SMDS