शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता
अधुना उभयोरुपासनयोः समुच्चयकारणम् अवयवफलभेदम् आह—
ओम् अन्यदेवाहुः सम्भवात् अन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥
भाष्यभागः -
अन्यदेव पृथगेव आहुः फलं सम्भवात् सम्भूतेः कार्यब्रह्मोपासनात् अणिमाद्यैश्वर्यलक्षणम् आख्यातवन्त इत्यर्थः । तथा च अन्यदाहुः असम्भवात् असम्भूतेः अव्याकृतात् अव्याकृतोपासनात् यदुक्तम् ‘अन्धं तमः प्रविशन्ति’
(ई. उ. ९) इति, प्रकृतिलय इति च पौराणिकैः उच्यते । इति एवं शुश्रुम धीराणां वचनं ये नः तद्विचचक्षिरे व्याकृताव्याकृतोपासनफलं व्याख्यातवन्तः इत्यर्थः ॥
© 2021 KKP APP. All rights reserved | Design by SMDS