भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता

तत्र अवान्तरफलभेदं विद्याकर्मणोः समुच्चयकारणम् आह । अन्यथा फलवदफलवतोः संनिहितयोः अङ्गाङ्गितया जामितैव स्यादिति—

ओम् अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १० ॥

भाष्यभागः - अन्यत् पृथगेव विद्यया क्रियते फलमिति आहुः वदन्ति, अन्यदाहुः अविद्यया कर्मणा क्रियते फलमिति । तथोक्तम्— ‘कर्मणा पितृलोकः विद्यया देवलोकः’(बृ. उ. १ । ५ । १६) इति । इति एवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनम् । ये आचार्या नः अस्मभ्यं तत् कर्म च ज्ञानं च विचचक्षिरे व्याख्यातवन्तः, तेषामयम् आगमः पारम्पर्यागतः इत्यर्थः ॥

© 2021 KKP APP. All rights reserved | Design by SMDS