शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता
यस्य आत्मनो हननात् अविद्वांसः संसरन्ति तद्विपर्ययेण विद्वांसो मुच्यन्ते अनात्महनः तत्कीदृशम् आत्मतत्त्वम् इति ? उच्यते —
ओम् अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥
भाष्यभागः - अनेजत् न एजत् । ‘एजृ कम्पने
कम्पनं चलनं स्व-अवस्थ-अप्रच्युतिः
तद्वर्जितम्, सर्वदा एकरूपम् इत्यर्थः ।
तच्च एकं सर्वभूतेषु । मनसः
सङ्कल्पादिलक्षणात् जवीयो जववत्तरम् ।
कथं विरुद्धम् उच्यते— ध्रुवं निश्चलमिदम्
मनसो जवीयः इति च ? नैष दोषः
निरुपाधि-उपाधिमत्त्वेन उपपत्तेः ।
तत्र निरुपाधिकेन स्वेन रूपेण
उच्यते— अनेजदेकम् इति ।
मनसः अन्तःकरणस्य
सङ्कल्पविकल्पलक्षणस्य उपाधेः
अनुवर्तनात् ।
इह देहस्थस्य मनसो
ब्रह्मलोकादि-दूरस्थसङ्कल्पनं
क्षणमात्राद्भवति इत्यतः मनसो
जविष्ठत्वं लोकप्रसिद्धम् ।
तस्मिन्मनसि ब्रह्मलोकादीन् द्रुतं
गच्छति सति, प्रथमप्राप्त इव
आत्मचैतन्याभासो गृह्यते ।
अतः मनसो जवीयः इत्याह ।
नैनद्देवाः, द्योतनाद्देवाः चक्षुरादीनि
इन्द्रियाणि, एनत् प्रकृतम् आत्मतत्त्वं
न आप्नुवन् न प्राप्तवन्तः ।
तेभ्यो मनो जवीयः ।
मनोव्यापारव्यवहितत्वात् आभासमात्रमपि
आत्मनः नैव देवानां विषयीभवति; यस्मात्
जवनात् मनसः अपि पूर्वम् अर्षत् पूर्वमेव गतम्
व्योमवद्व्यापित्वात् । सर्वव्यापि तदात्मतत्त्वं
सर्वसंसारधर्मवर्जितं स्वेन निरुपाधिकेन
स्वरूपेण अविक्रियमेव सत्, उपाधिकृताः
सर्वाः संसारविक्रियाः अनुभवति इव
अविवेकिनां मूढानाम् अनेकमिव च
प्रतिदेहं प्रत्यवभासत इत्येतदाह— तत् धावतः
द्रुतं गच्छतः अन्यान् आत्मविलक्षणान्
मनोवागिन्द्रियप्रभृतीन् अत्येति अतीत्य
गच्छति
इव ।
इममर्थं स्वयमेव दर्शयति — तिष्ठत् इति
स्वयम् अविक्रियमेव सत् इत्यर्थः ॥
तस्मिन् आत्मतत्त्वे सति नित्यचैतन्यस्वभावे
मातरिश्वा मातरि अन्तरिक्षे श्वयति
गच्छतीति मातरिश्वा वायुः
सर्वप्राणभृत् क्रियात्मकः, यदाश्रयाणि
कार्यकरणजातानि यस्मिन्नोतानि प्रोतानि च
यत्सूत्रसंज्ञकं सर्वस्य जगतो विधारयितृ
सः मातरिश्वा, अपः कर्माणि
प्राणिनां चेष्टालक्षणानि
अग्नि-आदित्य-पर्जन्यादीनां
ज्वलन-दहन-प्रकाश-अभिवर्षणादिलक्षणानि,
दधाति विभजतीत्यर्थः, धारयतीति वा;
‘भीषास्माद्वातः पवते’ इत्यादिश्रुतिभ्यः ।
सर्वा हि कार्यकरणविक्रिया नित्यचैतन्यात्मस्वरूपे
सर्वास्पदभूते सत्येव भवन्ति इत्यर्थः ॥
© 2023 KKP APP. All rights reserved | Design by SMDS