शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता
ओम् अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः ॥ ९ ॥
भाष्यभागः - अन्धं तमः अदर्शनात्मकं
तमः प्रविशन्ति । के ?
ये अविद्याम्, विद्यायाः
अन्या अविद्या कर्म इत्यर्थः
कर्मणो विद्याविरोधित्वात्
ताम् अविद्याम् अग्निहोत्रादिलक्षणाम्
एव केवलाम् उपासते
तत्पराः सन्तः
अनुतिष्ठन्ति इत्यभिप्रायः ।
ततः तस्मादन्धात्मकात् तमसः
भूय इव बहुतरमेव ते
तमः प्रविशन्ति । के ?
कर्म हित्वा ये उ ये तु
विद्यायामेव देवताज्ञाने
एव रताः अभिरताः ॥
© 2023 KKP APP. All rights reserved | Design by SMDS