भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

शुक्लयजुर्वेदीया ईशावास्योपनिषत्
शाङ्करभाष्येण संवलिता

पुनः अन्येन मन्त्रेण मार्गं याचते —

ओम् अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १८ ॥

भाष्यभागः - हे अग्ने ! नय गमय सुपथा शोभनेन मार्गेण । सुपथा इति विशेषणं दक्षिणमार्गनिवृत्त्यर्थम् । निर्विण्णोऽहं दक्षिणेन मार्गेण गतागतलक्षणेन; अतो याचे त्वां पुनः पुनः गमनागमनवर्जितेन शोभनेन पथा नय । राये धनाय, कर्मफलभोगाय इत्यर्थः । अस्मान् यथोक्तधर्मफलविशिष्टान् विश्वानि सर्वाणि हे देव ! वयुनानि कर्माणि, प्रज्ञानानि वा विद्वान् जानन् । किञ्च युयोधि वियोजय विनाशय अस्मत् अस्मत्तः जुहुराणं कुटिलं वञ्चनात्मकम् एनः पापम् । ततो वयं विशुद्धाः सन्तः इष्टं प्राप्स्याम इत्यभिप्रायः । किन्तु वयम् इदानीं ते न शक्नुमः परिचर्यां कर्तुम्; भूयिष्ठां बहुतरां ते तुभ्यं नमउक्तिं नमस्कारवचनं विधेम नमस्कारेण परिचरेम इत्यर्थः ॥

‘अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. ११) ‘विनाशेन मृत्युं तीर्त्वा असम्भूत्यामृतमश्नुते’ (ई. उ. १४) इति श्रुत्वा केचित् संशयं कुर्वन्ति । अतः तन्निर्धारणार्थं सङ्क्षेपतो विचारणां करिष्यामः ॥

तत्र तावत् किंनिमित्तः संशयः इति, उच्यते— विद्याशब्देन मुख्या परमात्मविद्या एव कस्मात् न गृह्यते, अमृतत्वं च ? ननु उक्तायाः परमात्मविद्यायाः कर्मणश्च विरोधात् समुच्चय-अनुपपत्तिः।
सत्यम् । विरोधस्तु न अवगम्यते विरोध-अविरोधयोः शास्त्रप्रमाणकत्वात्; यथा अविद्यानुष्ठानं विद्योपासनं च शास्त्रप्रमाणकम् तथा तद्विरोध-अविरोधावपि । यथा च ‘न हिंस्यात्सर्वा भूतानि’ इति शास्त्रात् अवगतं पुनः शास्त्रेणैव बाध्यते ‘अध्वरे पशुं हिंस्यात्’ इति, एवं विद्याविद्ययोः अपि स्यात्; विद्याकर्मणोश्च समुच्चयः ॥

न; ‘दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता’
(क. उ. १ । २ । ४) इति श्रुतेः। ‘विद्यां चाविद्यां च’ इति वचनात् अविरोधः इति चेत् न; हेतु-स्वरूप-फलविरोधात् । विद्याविद्याविरोध-अविरोधयोः विकल्प्-असम्भवात् समुच्चयविधानात् अविरोध एव इति चेत्, न; सहसम्भव-अनुपपत्तेः । क्रमेण एकाश्रये स्यातां विद्याविद्ये इति चेत्, न; विद्योत्पत्तौ तदाश्रये अविद्यानुपपत्तेः; न हि अग्निः उष्णः प्रकाशश्च इति विज्ञानोत्पत्तौ यस्मिन्नाश्रये तदुत्पन्नम्, तस्मिन्नेव आश्रये शीतः अग्निः अप्रकाशो वा इति अविद्यायाः उत्पत्तिः । नापि संशयः अज्ञानं वा ‘यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इति शोकमोहादि-असम्भवश्रुतेः ।
अविद्या-असम्भवात् तदुपादानस्य कर्मणः अपि अनुपपत्तिम् अवोचाम । ‘अमृतमश्नुते’ इति आपेक्षिकम् अमृतम्; विद्याशब्देन परमात्मविद्याग्रहणे ‘हिरण्मयेन’ (ई. उ. १५) इत्यादिना द्वारमार्गयाचनम् अनुपपन्नं स्यात् । तस्मात् यथाव्याख्यातः एव मन्त्राणाम् अर्थः इति उपरम्यते ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ ईशावास्योपनिषद्भाष्यम् ॥

ओं पूर्णमदः पूर्णमिदं
पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय
पूर्णमेवावशिष्यते ॥
ओं शान्तिः शान्तिः शान्तिः

© 2023 KKP APP. All rights reserved | Design by SMDS